Declension table of ?hvalita

Deva

MasculineSingularDualPlural
Nominativehvalitaḥ hvalitau hvalitāḥ
Vocativehvalita hvalitau hvalitāḥ
Accusativehvalitam hvalitau hvalitān
Instrumentalhvalitena hvalitābhyām hvalitaiḥ hvalitebhiḥ
Dativehvalitāya hvalitābhyām hvalitebhyaḥ
Ablativehvalitāt hvalitābhyām hvalitebhyaḥ
Genitivehvalitasya hvalitayoḥ hvalitānām
Locativehvalite hvalitayoḥ hvaliteṣu

Compound hvalita -

Adverb -hvalitam -hvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria