Declension table of ?hvaliṣyat

Deva

MasculineSingularDualPlural
Nominativehvaliṣyan hvaliṣyantau hvaliṣyantaḥ
Vocativehvaliṣyan hvaliṣyantau hvaliṣyantaḥ
Accusativehvaliṣyantam hvaliṣyantau hvaliṣyataḥ
Instrumentalhvaliṣyatā hvaliṣyadbhyām hvaliṣyadbhiḥ
Dativehvaliṣyate hvaliṣyadbhyām hvaliṣyadbhyaḥ
Ablativehvaliṣyataḥ hvaliṣyadbhyām hvaliṣyadbhyaḥ
Genitivehvaliṣyataḥ hvaliṣyatoḥ hvaliṣyatām
Locativehvaliṣyati hvaliṣyatoḥ hvaliṣyatsu

Compound hvaliṣyat -

Adverb -hvaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria