Declension table of ?hvalayitavya

Deva

MasculineSingularDualPlural
Nominativehvalayitavyaḥ hvalayitavyau hvalayitavyāḥ
Vocativehvalayitavya hvalayitavyau hvalayitavyāḥ
Accusativehvalayitavyam hvalayitavyau hvalayitavyān
Instrumentalhvalayitavyena hvalayitavyābhyām hvalayitavyaiḥ hvalayitavyebhiḥ
Dativehvalayitavyāya hvalayitavyābhyām hvalayitavyebhyaḥ
Ablativehvalayitavyāt hvalayitavyābhyām hvalayitavyebhyaḥ
Genitivehvalayitavyasya hvalayitavyayoḥ hvalayitavyānām
Locativehvalayitavye hvalayitavyayoḥ hvalayitavyeṣu

Compound hvalayitavya -

Adverb -hvalayitavyam -hvalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria