Declension table of ?hvalayamāna

Deva

NeuterSingularDualPlural
Nominativehvalayamānam hvalayamāne hvalayamānāni
Vocativehvalayamāna hvalayamāne hvalayamānāni
Accusativehvalayamānam hvalayamāne hvalayamānāni
Instrumentalhvalayamānena hvalayamānābhyām hvalayamānaiḥ
Dativehvalayamānāya hvalayamānābhyām hvalayamānebhyaḥ
Ablativehvalayamānāt hvalayamānābhyām hvalayamānebhyaḥ
Genitivehvalayamānasya hvalayamānayoḥ hvalayamānānām
Locativehvalayamāne hvalayamānayoḥ hvalayamāneṣu

Compound hvalayamāna -

Adverb -hvalayamānam -hvalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria