Declension table of ?hvalayamāna

Deva

MasculineSingularDualPlural
Nominativehvalayamānaḥ hvalayamānau hvalayamānāḥ
Vocativehvalayamāna hvalayamānau hvalayamānāḥ
Accusativehvalayamānam hvalayamānau hvalayamānān
Instrumentalhvalayamānena hvalayamānābhyām hvalayamānaiḥ hvalayamānebhiḥ
Dativehvalayamānāya hvalayamānābhyām hvalayamānebhyaḥ
Ablativehvalayamānāt hvalayamānābhyām hvalayamānebhyaḥ
Genitivehvalayamānasya hvalayamānayoḥ hvalayamānānām
Locativehvalayamāne hvalayamānayoḥ hvalayamāneṣu

Compound hvalayamāna -

Adverb -hvalayamānam -hvalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria