सुबन्तावली ?ह्वलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाह्वलत् ह्वलन्ती ह्वलती ह्वलन्ति
सम्बोधनम्ह्वलत् ह्वलन्ती ह्वलती ह्वलन्ति
द्वितीयाह्वलत् ह्वलन्ती ह्वलती ह्वलन्ति
तृतीयाह्वलता ह्वलद्भ्याम् ह्वलद्भिः
चतुर्थीह्वलते ह्वलद्भ्याम् ह्वलद्भ्यः
पञ्चमीह्वलतः ह्वलद्भ्याम् ह्वलद्भ्यः
षष्ठीह्वलतः ह्वलतोः ह्वलताम्
सप्तमीह्वलति ह्वलतोः ह्वलत्सु

अव्यय ॰ह्वलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria