सुबन्तावली ?ह्वलना

Roma

स्त्रीएकद्विबहु
प्रथमाह्वलना ह्वलने ह्वलनाः
सम्बोधनम्ह्वलने ह्वलने ह्वलनाः
द्वितीयाह्वलनाम् ह्वलने ह्वलनाः
तृतीयाह्वलनया ह्वलनाभ्याम् ह्वलनाभिः
चतुर्थीह्वलनायै ह्वलनाभ्याम् ह्वलनाभ्यः
पञ्चमीह्वलनायाः ह्वलनाभ्याम् ह्वलनाभ्यः
षष्ठीह्वलनायाः ह्वलनयोः ह्वलनानाम्
सप्तमीह्वलनायाम् ह्वलनयोः ह्वलनासु

अव्यय ॰ह्वलनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria