Declension table of hvalana

Deva

NeuterSingularDualPlural
Nominativehvalanam hvalane hvalanāni
Vocativehvalana hvalane hvalanāni
Accusativehvalanam hvalane hvalanāni
Instrumentalhvalanena hvalanābhyām hvalanaiḥ
Dativehvalanāya hvalanābhyām hvalanebhyaḥ
Ablativehvalanāt hvalanābhyām hvalanebhyaḥ
Genitivehvalanasya hvalanayoḥ hvalanānām
Locativehvalane hvalanayoḥ hvalaneṣu

Compound hvalana -

Adverb -hvalanam -hvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria