Declension table of ?hvāyya

Deva

NeuterSingularDualPlural
Nominativehvāyyam hvāyye hvāyyāni
Vocativehvāyya hvāyye hvāyyāni
Accusativehvāyyam hvāyye hvāyyāni
Instrumentalhvāyyena hvāyyābhyām hvāyyaiḥ
Dativehvāyyāya hvāyyābhyām hvāyyebhyaḥ
Ablativehvāyyāt hvāyyābhyām hvāyyebhyaḥ
Genitivehvāyyasya hvāyyayoḥ hvāyyānām
Locativehvāyye hvāyyayoḥ hvāyyeṣu

Compound hvāyya -

Adverb -hvāyyam -hvāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria