Declension table of ?hvāyitavatī

Deva

FeminineSingularDualPlural
Nominativehvāyitavatī hvāyitavatyau hvāyitavatyaḥ
Vocativehvāyitavati hvāyitavatyau hvāyitavatyaḥ
Accusativehvāyitavatīm hvāyitavatyau hvāyitavatīḥ
Instrumentalhvāyitavatyā hvāyitavatībhyām hvāyitavatībhiḥ
Dativehvāyitavatyai hvāyitavatībhyām hvāyitavatībhyaḥ
Ablativehvāyitavatyāḥ hvāyitavatībhyām hvāyitavatībhyaḥ
Genitivehvāyitavatyāḥ hvāyitavatyoḥ hvāyitavatīnām
Locativehvāyitavatyām hvāyitavatyoḥ hvāyitavatīṣu

Compound hvāyitavati - hvāyitavatī -

Adverb -hvāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria