Declension table of ?hvāyitavat

Deva

NeuterSingularDualPlural
Nominativehvāyitavat hvāyitavantī hvāyitavatī hvāyitavanti
Vocativehvāyitavat hvāyitavantī hvāyitavatī hvāyitavanti
Accusativehvāyitavat hvāyitavantī hvāyitavatī hvāyitavanti
Instrumentalhvāyitavatā hvāyitavadbhyām hvāyitavadbhiḥ
Dativehvāyitavate hvāyitavadbhyām hvāyitavadbhyaḥ
Ablativehvāyitavataḥ hvāyitavadbhyām hvāyitavadbhyaḥ
Genitivehvāyitavataḥ hvāyitavatoḥ hvāyitavatām
Locativehvāyitavati hvāyitavatoḥ hvāyitavatsu

Adverb -hvāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria