Declension table of ?hvāyita

Deva

NeuterSingularDualPlural
Nominativehvāyitam hvāyite hvāyitāni
Vocativehvāyita hvāyite hvāyitāni
Accusativehvāyitam hvāyite hvāyitāni
Instrumentalhvāyitena hvāyitābhyām hvāyitaiḥ
Dativehvāyitāya hvāyitābhyām hvāyitebhyaḥ
Ablativehvāyitāt hvāyitābhyām hvāyitebhyaḥ
Genitivehvāyitasya hvāyitayoḥ hvāyitānām
Locativehvāyite hvāyitayoḥ hvāyiteṣu

Compound hvāyita -

Adverb -hvāyitam -hvāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria