सुबन्तावली ?ह्वाययितव्य

Roma

पुमान्एकद्विबहु
प्रथमाह्वाययितव्यः ह्वाययितव्यौ ह्वाययितव्याः
सम्बोधनम्ह्वाययितव्य ह्वाययितव्यौ ह्वाययितव्याः
द्वितीयाह्वाययितव्यम् ह्वाययितव्यौ ह्वाययितव्यान्
तृतीयाह्वाययितव्येन ह्वाययितव्याभ्याम् ह्वाययितव्यैः ह्वाययितव्येभिः
चतुर्थीह्वाययितव्याय ह्वाययितव्याभ्याम् ह्वाययितव्येभ्यः
पञ्चमीह्वाययितव्यात् ह्वाययितव्याभ्याम् ह्वाययितव्येभ्यः
षष्ठीह्वाययितव्यस्य ह्वाययितव्ययोः ह्वाययितव्यानाम्
सप्तमीह्वाययितव्ये ह्वाययितव्ययोः ह्वाययितव्येषु

समास ह्वाययितव्य

अव्यय ॰ह्वाययितव्यम् ॰ह्वाययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria