Declension table of ?hvāyayitavya

Deva

MasculineSingularDualPlural
Nominativehvāyayitavyaḥ hvāyayitavyau hvāyayitavyāḥ
Vocativehvāyayitavya hvāyayitavyau hvāyayitavyāḥ
Accusativehvāyayitavyam hvāyayitavyau hvāyayitavyān
Instrumentalhvāyayitavyena hvāyayitavyābhyām hvāyayitavyaiḥ hvāyayitavyebhiḥ
Dativehvāyayitavyāya hvāyayitavyābhyām hvāyayitavyebhyaḥ
Ablativehvāyayitavyāt hvāyayitavyābhyām hvāyayitavyebhyaḥ
Genitivehvāyayitavyasya hvāyayitavyayoḥ hvāyayitavyānām
Locativehvāyayitavye hvāyayitavyayoḥ hvāyayitavyeṣu

Compound hvāyayitavya -

Adverb -hvāyayitavyam -hvāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria