Declension table of ?hvāyayiṣyat

Deva

NeuterSingularDualPlural
Nominativehvāyayiṣyat hvāyayiṣyantī hvāyayiṣyatī hvāyayiṣyanti
Vocativehvāyayiṣyat hvāyayiṣyantī hvāyayiṣyatī hvāyayiṣyanti
Accusativehvāyayiṣyat hvāyayiṣyantī hvāyayiṣyatī hvāyayiṣyanti
Instrumentalhvāyayiṣyatā hvāyayiṣyadbhyām hvāyayiṣyadbhiḥ
Dativehvāyayiṣyate hvāyayiṣyadbhyām hvāyayiṣyadbhyaḥ
Ablativehvāyayiṣyataḥ hvāyayiṣyadbhyām hvāyayiṣyadbhyaḥ
Genitivehvāyayiṣyataḥ hvāyayiṣyatoḥ hvāyayiṣyatām
Locativehvāyayiṣyati hvāyayiṣyatoḥ hvāyayiṣyatsu

Adverb -hvāyayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria