Declension table of ?hvāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativehvāyayiṣyan hvāyayiṣyantau hvāyayiṣyantaḥ
Vocativehvāyayiṣyan hvāyayiṣyantau hvāyayiṣyantaḥ
Accusativehvāyayiṣyantam hvāyayiṣyantau hvāyayiṣyataḥ
Instrumentalhvāyayiṣyatā hvāyayiṣyadbhyām hvāyayiṣyadbhiḥ
Dativehvāyayiṣyate hvāyayiṣyadbhyām hvāyayiṣyadbhyaḥ
Ablativehvāyayiṣyataḥ hvāyayiṣyadbhyām hvāyayiṣyadbhyaḥ
Genitivehvāyayiṣyataḥ hvāyayiṣyatoḥ hvāyayiṣyatām
Locativehvāyayiṣyati hvāyayiṣyatoḥ hvāyayiṣyatsu

Compound hvāyayiṣyat -

Adverb -hvāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria