Declension table of ?hvāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehvāyayiṣyamāṇā hvāyayiṣyamāṇe hvāyayiṣyamāṇāḥ
Vocativehvāyayiṣyamāṇe hvāyayiṣyamāṇe hvāyayiṣyamāṇāḥ
Accusativehvāyayiṣyamāṇām hvāyayiṣyamāṇe hvāyayiṣyamāṇāḥ
Instrumentalhvāyayiṣyamāṇayā hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇābhiḥ
Dativehvāyayiṣyamāṇāyai hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇābhyaḥ
Ablativehvāyayiṣyamāṇāyāḥ hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇābhyaḥ
Genitivehvāyayiṣyamāṇāyāḥ hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇānām
Locativehvāyayiṣyamāṇāyām hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇāsu

Adverb -hvāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria