Declension table of ?hvāyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehvāyayiṣyamāṇam hvāyayiṣyamāṇe hvāyayiṣyamāṇāni
Vocativehvāyayiṣyamāṇa hvāyayiṣyamāṇe hvāyayiṣyamāṇāni
Accusativehvāyayiṣyamāṇam hvāyayiṣyamāṇe hvāyayiṣyamāṇāni
Instrumentalhvāyayiṣyamāṇena hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇaiḥ
Dativehvāyayiṣyamāṇāya hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇebhyaḥ
Ablativehvāyayiṣyamāṇāt hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇebhyaḥ
Genitivehvāyayiṣyamāṇasya hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇānām
Locativehvāyayiṣyamāṇe hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇeṣu

Compound hvāyayiṣyamāṇa -

Adverb -hvāyayiṣyamāṇam -hvāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria