Declension table of ?hvāyayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehvāyayiṣyamāṇaḥ hvāyayiṣyamāṇau hvāyayiṣyamāṇāḥ
Vocativehvāyayiṣyamāṇa hvāyayiṣyamāṇau hvāyayiṣyamāṇāḥ
Accusativehvāyayiṣyamāṇam hvāyayiṣyamāṇau hvāyayiṣyamāṇān
Instrumentalhvāyayiṣyamāṇena hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇaiḥ hvāyayiṣyamāṇebhiḥ
Dativehvāyayiṣyamāṇāya hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇebhyaḥ
Ablativehvāyayiṣyamāṇāt hvāyayiṣyamāṇābhyām hvāyayiṣyamāṇebhyaḥ
Genitivehvāyayiṣyamāṇasya hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇānām
Locativehvāyayiṣyamāṇe hvāyayiṣyamāṇayoḥ hvāyayiṣyamāṇeṣu

Compound hvāyayiṣyamāṇa -

Adverb -hvāyayiṣyamāṇam -hvāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria