Declension table of ?hvāyanīya

Deva

MasculineSingularDualPlural
Nominativehvāyanīyaḥ hvāyanīyau hvāyanīyāḥ
Vocativehvāyanīya hvāyanīyau hvāyanīyāḥ
Accusativehvāyanīyam hvāyanīyau hvāyanīyān
Instrumentalhvāyanīyena hvāyanīyābhyām hvāyanīyaiḥ hvāyanīyebhiḥ
Dativehvāyanīyāya hvāyanīyābhyām hvāyanīyebhyaḥ
Ablativehvāyanīyāt hvāyanīyābhyām hvāyanīyebhyaḥ
Genitivehvāyanīyasya hvāyanīyayoḥ hvāyanīyānām
Locativehvāyanīye hvāyanīyayoḥ hvāyanīyeṣu

Compound hvāyanīya -

Adverb -hvāyanīyam -hvāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria