Declension table of hvāya

Deva

NeuterSingularDualPlural
Nominativehvāyam hvāye hvāyāni
Vocativehvāya hvāye hvāyāni
Accusativehvāyam hvāye hvāyāni
Instrumentalhvāyena hvāyābhyām hvāyaiḥ
Dativehvāyāya hvāyābhyām hvāyebhyaḥ
Ablativehvāyāt hvāyābhyām hvāyebhyaḥ
Genitivehvāyasya hvāyayoḥ hvāyānām
Locativehvāye hvāyayoḥ hvāyeṣu

Compound hvāya -

Adverb -hvāyam -hvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria