Declension table of ?hvātavyā

Deva

FeminineSingularDualPlural
Nominativehvātavyā hvātavye hvātavyāḥ
Vocativehvātavye hvātavye hvātavyāḥ
Accusativehvātavyām hvātavye hvātavyāḥ
Instrumentalhvātavyayā hvātavyābhyām hvātavyābhiḥ
Dativehvātavyāyai hvātavyābhyām hvātavyābhyaḥ
Ablativehvātavyāyāḥ hvātavyābhyām hvātavyābhyaḥ
Genitivehvātavyāyāḥ hvātavyayoḥ hvātavyānām
Locativehvātavyāyām hvātavyayoḥ hvātavyāsu

Adverb -hvātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria