Declension table of ?hvāryamāṇa

Deva

NeuterSingularDualPlural
Nominativehvāryamāṇam hvāryamāṇe hvāryamāṇāni
Vocativehvāryamāṇa hvāryamāṇe hvāryamāṇāni
Accusativehvāryamāṇam hvāryamāṇe hvāryamāṇāni
Instrumentalhvāryamāṇena hvāryamāṇābhyām hvāryamāṇaiḥ
Dativehvāryamāṇāya hvāryamāṇābhyām hvāryamāṇebhyaḥ
Ablativehvāryamāṇāt hvāryamāṇābhyām hvāryamāṇebhyaḥ
Genitivehvāryamāṇasya hvāryamāṇayoḥ hvāryamāṇānām
Locativehvāryamāṇe hvāryamāṇayoḥ hvāryamāṇeṣu

Compound hvāryamāṇa -

Adverb -hvāryamāṇam -hvāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria