Declension table of ?hvāritavatī

Deva

FeminineSingularDualPlural
Nominativehvāritavatī hvāritavatyau hvāritavatyaḥ
Vocativehvāritavati hvāritavatyau hvāritavatyaḥ
Accusativehvāritavatīm hvāritavatyau hvāritavatīḥ
Instrumentalhvāritavatyā hvāritavatībhyām hvāritavatībhiḥ
Dativehvāritavatyai hvāritavatībhyām hvāritavatībhyaḥ
Ablativehvāritavatyāḥ hvāritavatībhyām hvāritavatībhyaḥ
Genitivehvāritavatyāḥ hvāritavatyoḥ hvāritavatīnām
Locativehvāritavatyām hvāritavatyoḥ hvāritavatīṣu

Compound hvāritavati - hvāritavatī -

Adverb -hvāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria