Declension table of ?hvāritavat

Deva

MasculineSingularDualPlural
Nominativehvāritavān hvāritavantau hvāritavantaḥ
Vocativehvāritavan hvāritavantau hvāritavantaḥ
Accusativehvāritavantam hvāritavantau hvāritavataḥ
Instrumentalhvāritavatā hvāritavadbhyām hvāritavadbhiḥ
Dativehvāritavate hvāritavadbhyām hvāritavadbhyaḥ
Ablativehvāritavataḥ hvāritavadbhyām hvāritavadbhyaḥ
Genitivehvāritavataḥ hvāritavatoḥ hvāritavatām
Locativehvāritavati hvāritavatoḥ hvāritavatsu

Compound hvāritavat -

Adverb -hvāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria