सुबन्तावली ?ह्वारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाह्वारयितव्यः ह्वारयितव्यौ ह्वारयितव्याः
सम्बोधनम्ह्वारयितव्य ह्वारयितव्यौ ह्वारयितव्याः
द्वितीयाह्वारयितव्यम् ह्वारयितव्यौ ह्वारयितव्यान्
तृतीयाह्वारयितव्येन ह्वारयितव्याभ्याम् ह्वारयितव्यैः ह्वारयितव्येभिः
चतुर्थीह्वारयितव्याय ह्वारयितव्याभ्याम् ह्वारयितव्येभ्यः
पञ्चमीह्वारयितव्यात् ह्वारयितव्याभ्याम् ह्वारयितव्येभ्यः
षष्ठीह्वारयितव्यस्य ह्वारयितव्ययोः ह्वारयितव्यानाम्
सप्तमीह्वारयितव्ये ह्वारयितव्ययोः ह्वारयितव्येषु

समास ह्वारयितव्य

अव्यय ॰ह्वारयितव्यम् ॰ह्वारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria