Declension table of ?hvārayitavya

Deva

MasculineSingularDualPlural
Nominativehvārayitavyaḥ hvārayitavyau hvārayitavyāḥ
Vocativehvārayitavya hvārayitavyau hvārayitavyāḥ
Accusativehvārayitavyam hvārayitavyau hvārayitavyān
Instrumentalhvārayitavyena hvārayitavyābhyām hvārayitavyaiḥ hvārayitavyebhiḥ
Dativehvārayitavyāya hvārayitavyābhyām hvārayitavyebhyaḥ
Ablativehvārayitavyāt hvārayitavyābhyām hvārayitavyebhyaḥ
Genitivehvārayitavyasya hvārayitavyayoḥ hvārayitavyānām
Locativehvārayitavye hvārayitavyayoḥ hvārayitavyeṣu

Compound hvārayitavya -

Adverb -hvārayitavyam -hvārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria