सुबन्तावली ?ह्वारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्वारयिष्यन्ती ह्वारयिष्यन्त्यौ ह्वारयिष्यन्त्यः
सम्बोधनम्ह्वारयिष्यन्ति ह्वारयिष्यन्त्यौ ह्वारयिष्यन्त्यः
द्वितीयाह्वारयिष्यन्तीम् ह्वारयिष्यन्त्यौ ह्वारयिष्यन्तीः
तृतीयाह्वारयिष्यन्त्या ह्वारयिष्यन्तीभ्याम् ह्वारयिष्यन्तीभिः
चतुर्थीह्वारयिष्यन्त्यै ह्वारयिष्यन्तीभ्याम् ह्वारयिष्यन्तीभ्यः
पञ्चमीह्वारयिष्यन्त्याः ह्वारयिष्यन्तीभ्याम् ह्वारयिष्यन्तीभ्यः
षष्ठीह्वारयिष्यन्त्याः ह्वारयिष्यन्त्योः ह्वारयिष्यन्तीनाम्
सप्तमीह्वारयिष्यन्त्याम् ह्वारयिष्यन्त्योः ह्वारयिष्यन्तीषु

समास ह्वारयिष्यन्ति ह्वारयिष्यन्ती

अव्यय ॰ह्वारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria