सुबन्तावली ?ह्वारयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाह्वारयिष्यमाणा ह्वारयिष्यमाणे ह्वारयिष्यमाणाः
सम्बोधनम्ह्वारयिष्यमाणे ह्वारयिष्यमाणे ह्वारयिष्यमाणाः
द्वितीयाह्वारयिष्यमाणाम् ह्वारयिष्यमाणे ह्वारयिष्यमाणाः
तृतीयाह्वारयिष्यमाणया ह्वारयिष्यमाणाभ्याम् ह्वारयिष्यमाणाभिः
चतुर्थीह्वारयिष्यमाणायै ह्वारयिष्यमाणाभ्याम् ह्वारयिष्यमाणाभ्यः
पञ्चमीह्वारयिष्यमाणायाः ह्वारयिष्यमाणाभ्याम् ह्वारयिष्यमाणाभ्यः
षष्ठीह्वारयिष्यमाणायाः ह्वारयिष्यमाणयोः ह्वारयिष्यमाणानाम्
सप्तमीह्वारयिष्यमाणायाम् ह्वारयिष्यमाणयोः ह्वारयिष्यमाणासु

अव्यय ॰ह्वारयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria