Declension table of ?hvārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehvārayiṣyamāṇam hvārayiṣyamāṇe hvārayiṣyamāṇāni
Vocativehvārayiṣyamāṇa hvārayiṣyamāṇe hvārayiṣyamāṇāni
Accusativehvārayiṣyamāṇam hvārayiṣyamāṇe hvārayiṣyamāṇāni
Instrumentalhvārayiṣyamāṇena hvārayiṣyamāṇābhyām hvārayiṣyamāṇaiḥ
Dativehvārayiṣyamāṇāya hvārayiṣyamāṇābhyām hvārayiṣyamāṇebhyaḥ
Ablativehvārayiṣyamāṇāt hvārayiṣyamāṇābhyām hvārayiṣyamāṇebhyaḥ
Genitivehvārayiṣyamāṇasya hvārayiṣyamāṇayoḥ hvārayiṣyamāṇānām
Locativehvārayiṣyamāṇe hvārayiṣyamāṇayoḥ hvārayiṣyamāṇeṣu

Compound hvārayiṣyamāṇa -

Adverb -hvārayiṣyamāṇam -hvārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria