Declension table of ?hvārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehvārayiṣyamāṇaḥ hvārayiṣyamāṇau hvārayiṣyamāṇāḥ
Vocativehvārayiṣyamāṇa hvārayiṣyamāṇau hvārayiṣyamāṇāḥ
Accusativehvārayiṣyamāṇam hvārayiṣyamāṇau hvārayiṣyamāṇān
Instrumentalhvārayiṣyamāṇena hvārayiṣyamāṇābhyām hvārayiṣyamāṇaiḥ hvārayiṣyamāṇebhiḥ
Dativehvārayiṣyamāṇāya hvārayiṣyamāṇābhyām hvārayiṣyamāṇebhyaḥ
Ablativehvārayiṣyamāṇāt hvārayiṣyamāṇābhyām hvārayiṣyamāṇebhyaḥ
Genitivehvārayiṣyamāṇasya hvārayiṣyamāṇayoḥ hvārayiṣyamāṇānām
Locativehvārayiṣyamāṇe hvārayiṣyamāṇayoḥ hvārayiṣyamāṇeṣu

Compound hvārayiṣyamāṇa -

Adverb -hvārayiṣyamāṇam -hvārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria