Declension table of ?hvāraṇīya

Deva

MasculineSingularDualPlural
Nominativehvāraṇīyaḥ hvāraṇīyau hvāraṇīyāḥ
Vocativehvāraṇīya hvāraṇīyau hvāraṇīyāḥ
Accusativehvāraṇīyam hvāraṇīyau hvāraṇīyān
Instrumentalhvāraṇīyena hvāraṇīyābhyām hvāraṇīyaiḥ hvāraṇīyebhiḥ
Dativehvāraṇīyāya hvāraṇīyābhyām hvāraṇīyebhyaḥ
Ablativehvāraṇīyāt hvāraṇīyābhyām hvāraṇīyebhyaḥ
Genitivehvāraṇīyasya hvāraṇīyayoḥ hvāraṇīyānām
Locativehvāraṇīye hvāraṇīyayoḥ hvāraṇīyeṣu

Compound hvāraṇīya -

Adverb -hvāraṇīyam -hvāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria