Declension table of ?hvālyamānā

Deva

FeminineSingularDualPlural
Nominativehvālyamānā hvālyamāne hvālyamānāḥ
Vocativehvālyamāne hvālyamāne hvālyamānāḥ
Accusativehvālyamānām hvālyamāne hvālyamānāḥ
Instrumentalhvālyamānayā hvālyamānābhyām hvālyamānābhiḥ
Dativehvālyamānāyai hvālyamānābhyām hvālyamānābhyaḥ
Ablativehvālyamānāyāḥ hvālyamānābhyām hvālyamānābhyaḥ
Genitivehvālyamānāyāḥ hvālyamānayoḥ hvālyamānānām
Locativehvālyamānāyām hvālyamānayoḥ hvālyamānāsu

Adverb -hvālyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria