Declension table of ?hvālyamāna

Deva

MasculineSingularDualPlural
Nominativehvālyamānaḥ hvālyamānau hvālyamānāḥ
Vocativehvālyamāna hvālyamānau hvālyamānāḥ
Accusativehvālyamānam hvālyamānau hvālyamānān
Instrumentalhvālyamānena hvālyamānābhyām hvālyamānaiḥ hvālyamānebhiḥ
Dativehvālyamānāya hvālyamānābhyām hvālyamānebhyaḥ
Ablativehvālyamānāt hvālyamānābhyām hvālyamānebhyaḥ
Genitivehvālyamānasya hvālyamānayoḥ hvālyamānānām
Locativehvālyamāne hvālyamānayoḥ hvālyamāneṣu

Compound hvālyamāna -

Adverb -hvālyamānam -hvālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria