Declension table of ?hvālya

Deva

NeuterSingularDualPlural
Nominativehvālyam hvālye hvālyāni
Vocativehvālya hvālye hvālyāni
Accusativehvālyam hvālye hvālyāni
Instrumentalhvālyena hvālyābhyām hvālyaiḥ
Dativehvālyāya hvālyābhyām hvālyebhyaḥ
Ablativehvālyāt hvālyābhyām hvālyebhyaḥ
Genitivehvālyasya hvālyayoḥ hvālyānām
Locativehvālye hvālyayoḥ hvālyeṣu

Compound hvālya -

Adverb -hvālyam -hvālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria