Declension table of ?hvālitavat

Deva

MasculineSingularDualPlural
Nominativehvālitavān hvālitavantau hvālitavantaḥ
Vocativehvālitavan hvālitavantau hvālitavantaḥ
Accusativehvālitavantam hvālitavantau hvālitavataḥ
Instrumentalhvālitavatā hvālitavadbhyām hvālitavadbhiḥ
Dativehvālitavate hvālitavadbhyām hvālitavadbhyaḥ
Ablativehvālitavataḥ hvālitavadbhyām hvālitavadbhyaḥ
Genitivehvālitavataḥ hvālitavatoḥ hvālitavatām
Locativehvālitavati hvālitavatoḥ hvālitavatsu

Compound hvālitavat -

Adverb -hvālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria