Declension table of ?hvālita

Deva

NeuterSingularDualPlural
Nominativehvālitam hvālite hvālitāni
Vocativehvālita hvālite hvālitāni
Accusativehvālitam hvālite hvālitāni
Instrumentalhvālitena hvālitābhyām hvālitaiḥ
Dativehvālitāya hvālitābhyām hvālitebhyaḥ
Ablativehvālitāt hvālitābhyām hvālitebhyaḥ
Genitivehvālitasya hvālitayoḥ hvālitānām
Locativehvālite hvālitayoḥ hvāliteṣu

Compound hvālita -

Adverb -hvālitam -hvālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria