Declension table of ?hvālayitavya

Deva

NeuterSingularDualPlural
Nominativehvālayitavyam hvālayitavye hvālayitavyāni
Vocativehvālayitavya hvālayitavye hvālayitavyāni
Accusativehvālayitavyam hvālayitavye hvālayitavyāni
Instrumentalhvālayitavyena hvālayitavyābhyām hvālayitavyaiḥ
Dativehvālayitavyāya hvālayitavyābhyām hvālayitavyebhyaḥ
Ablativehvālayitavyāt hvālayitavyābhyām hvālayitavyebhyaḥ
Genitivehvālayitavyasya hvālayitavyayoḥ hvālayitavyānām
Locativehvālayitavye hvālayitavyayoḥ hvālayitavyeṣu

Compound hvālayitavya -

Adverb -hvālayitavyam -hvālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria