Declension table of ?hvālayitavya

Deva

MasculineSingularDualPlural
Nominativehvālayitavyaḥ hvālayitavyau hvālayitavyāḥ
Vocativehvālayitavya hvālayitavyau hvālayitavyāḥ
Accusativehvālayitavyam hvālayitavyau hvālayitavyān
Instrumentalhvālayitavyena hvālayitavyābhyām hvālayitavyaiḥ hvālayitavyebhiḥ
Dativehvālayitavyāya hvālayitavyābhyām hvālayitavyebhyaḥ
Ablativehvālayitavyāt hvālayitavyābhyām hvālayitavyebhyaḥ
Genitivehvālayitavyasya hvālayitavyayoḥ hvālayitavyānām
Locativehvālayitavye hvālayitavyayoḥ hvālayitavyeṣu

Compound hvālayitavya -

Adverb -hvālayitavyam -hvālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria