सुबन्तावली ?ह्वालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्वालयिष्यमाणः ह्वालयिष्यमाणौ ह्वालयिष्यमाणाः
सम्बोधनम्ह्वालयिष्यमाण ह्वालयिष्यमाणौ ह्वालयिष्यमाणाः
द्वितीयाह्वालयिष्यमाणम् ह्वालयिष्यमाणौ ह्वालयिष्यमाणान्
तृतीयाह्वालयिष्यमाणेन ह्वालयिष्यमाणाभ्याम् ह्वालयिष्यमाणैः ह्वालयिष्यमाणेभिः
चतुर्थीह्वालयिष्यमाणाय ह्वालयिष्यमाणाभ्याम् ह्वालयिष्यमाणेभ्यः
पञ्चमीह्वालयिष्यमाणात् ह्वालयिष्यमाणाभ्याम् ह्वालयिष्यमाणेभ्यः
षष्ठीह्वालयिष्यमाणस्य ह्वालयिष्यमाणयोः ह्वालयिष्यमाणानाम्
सप्तमीह्वालयिष्यमाणे ह्वालयिष्यमाणयोः ह्वालयिष्यमाणेषु

समास ह्वालयिष्यमाण

अव्यय ॰ह्वालयिष्यमाणम् ॰ह्वालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria