Declension table of ?hvālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehvālayiṣyamāṇaḥ hvālayiṣyamāṇau hvālayiṣyamāṇāḥ
Vocativehvālayiṣyamāṇa hvālayiṣyamāṇau hvālayiṣyamāṇāḥ
Accusativehvālayiṣyamāṇam hvālayiṣyamāṇau hvālayiṣyamāṇān
Instrumentalhvālayiṣyamāṇena hvālayiṣyamāṇābhyām hvālayiṣyamāṇaiḥ hvālayiṣyamāṇebhiḥ
Dativehvālayiṣyamāṇāya hvālayiṣyamāṇābhyām hvālayiṣyamāṇebhyaḥ
Ablativehvālayiṣyamāṇāt hvālayiṣyamāṇābhyām hvālayiṣyamāṇebhyaḥ
Genitivehvālayiṣyamāṇasya hvālayiṣyamāṇayoḥ hvālayiṣyamāṇānām
Locativehvālayiṣyamāṇe hvālayiṣyamāṇayoḥ hvālayiṣyamāṇeṣu

Compound hvālayiṣyamāṇa -

Adverb -hvālayiṣyamāṇam -hvālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria