Declension table of ?hvālanīya

Deva

MasculineSingularDualPlural
Nominativehvālanīyaḥ hvālanīyau hvālanīyāḥ
Vocativehvālanīya hvālanīyau hvālanīyāḥ
Accusativehvālanīyam hvālanīyau hvālanīyān
Instrumentalhvālanīyena hvālanīyābhyām hvālanīyaiḥ hvālanīyebhiḥ
Dativehvālanīyāya hvālanīyābhyām hvālanīyebhyaḥ
Ablativehvālanīyāt hvālanīyābhyām hvālanīyebhyaḥ
Genitivehvālanīyasya hvālanīyayoḥ hvālanīyānām
Locativehvālanīye hvālanīyayoḥ hvālanīyeṣu

Compound hvālanīya -

Adverb -hvālanīyam -hvālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria