Declension table of ?hūyamāna

Deva

MasculineSingularDualPlural
Nominativehūyamānaḥ hūyamānau hūyamānāḥ
Vocativehūyamāna hūyamānau hūyamānāḥ
Accusativehūyamānam hūyamānau hūyamānān
Instrumentalhūyamānena hūyamānābhyām hūyamānaiḥ hūyamānebhiḥ
Dativehūyamānāya hūyamānābhyām hūyamānebhyaḥ
Ablativehūyamānāt hūyamānābhyām hūyamānebhyaḥ
Genitivehūyamānasya hūyamānayoḥ hūyamānānām
Locativehūyamāne hūyamānayoḥ hūyamāneṣu

Compound hūyamāna -

Adverb -hūyamānam -hūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria