Declension table of ?hūtavatī

Deva

FeminineSingularDualPlural
Nominativehūtavatī hūtavatyau hūtavatyaḥ
Vocativehūtavati hūtavatyau hūtavatyaḥ
Accusativehūtavatīm hūtavatyau hūtavatīḥ
Instrumentalhūtavatyā hūtavatībhyām hūtavatībhiḥ
Dativehūtavatyai hūtavatībhyām hūtavatībhyaḥ
Ablativehūtavatyāḥ hūtavatībhyām hūtavatībhyaḥ
Genitivehūtavatyāḥ hūtavatyoḥ hūtavatīnām
Locativehūtavatyām hūtavatyoḥ hūtavatīṣu

Compound hūtavati - hūtavatī -

Adverb -hūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria