Declension table of ?hūtavat

Deva

NeuterSingularDualPlural
Nominativehūtavat hūtavantī hūtavatī hūtavanti
Vocativehūtavat hūtavantī hūtavatī hūtavanti
Accusativehūtavat hūtavantī hūtavatī hūtavanti
Instrumentalhūtavatā hūtavadbhyām hūtavadbhiḥ
Dativehūtavate hūtavadbhyām hūtavadbhyaḥ
Ablativehūtavataḥ hūtavadbhyām hūtavadbhyaḥ
Genitivehūtavataḥ hūtavatoḥ hūtavatām
Locativehūtavati hūtavatoḥ hūtavatsu

Adverb -hūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria