Declension table of ?hūrchitavatī

Deva

FeminineSingularDualPlural
Nominativehūrchitavatī hūrchitavatyau hūrchitavatyaḥ
Vocativehūrchitavati hūrchitavatyau hūrchitavatyaḥ
Accusativehūrchitavatīm hūrchitavatyau hūrchitavatīḥ
Instrumentalhūrchitavatyā hūrchitavatībhyām hūrchitavatībhiḥ
Dativehūrchitavatyai hūrchitavatībhyām hūrchitavatībhyaḥ
Ablativehūrchitavatyāḥ hūrchitavatībhyām hūrchitavatībhyaḥ
Genitivehūrchitavatyāḥ hūrchitavatyoḥ hūrchitavatīnām
Locativehūrchitavatyām hūrchitavatyoḥ hūrchitavatīṣu

Compound hūrchitavati - hūrchitavatī -

Adverb -hūrchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria