Declension table of ?hūḍyamāna

Deva

MasculineSingularDualPlural
Nominativehūḍyamānaḥ hūḍyamānau hūḍyamānāḥ
Vocativehūḍyamāna hūḍyamānau hūḍyamānāḥ
Accusativehūḍyamānam hūḍyamānau hūḍyamānān
Instrumentalhūḍyamānena hūḍyamānābhyām hūḍyamānaiḥ hūḍyamānebhiḥ
Dativehūḍyamānāya hūḍyamānābhyām hūḍyamānebhyaḥ
Ablativehūḍyamānāt hūḍyamānābhyām hūḍyamānebhyaḥ
Genitivehūḍyamānasya hūḍyamānayoḥ hūḍyamānānām
Locativehūḍyamāne hūḍyamānayoḥ hūḍyamāneṣu

Compound hūḍyamāna -

Adverb -hūḍyamānam -hūḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria