Declension table of ?hūḍiṣyat

Deva

MasculineSingularDualPlural
Nominativehūḍiṣyan hūḍiṣyantau hūḍiṣyantaḥ
Vocativehūḍiṣyan hūḍiṣyantau hūḍiṣyantaḥ
Accusativehūḍiṣyantam hūḍiṣyantau hūḍiṣyataḥ
Instrumentalhūḍiṣyatā hūḍiṣyadbhyām hūḍiṣyadbhiḥ
Dativehūḍiṣyate hūḍiṣyadbhyām hūḍiṣyadbhyaḥ
Ablativehūḍiṣyataḥ hūḍiṣyadbhyām hūḍiṣyadbhyaḥ
Genitivehūḍiṣyataḥ hūḍiṣyatoḥ hūḍiṣyatām
Locativehūḍiṣyati hūḍiṣyatoḥ hūḍiṣyatsu

Compound hūḍiṣyat -

Adverb -hūḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria