Declension table of ?hūḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativehūḍiṣyantī hūḍiṣyantyau hūḍiṣyantyaḥ
Vocativehūḍiṣyanti hūḍiṣyantyau hūḍiṣyantyaḥ
Accusativehūḍiṣyantīm hūḍiṣyantyau hūḍiṣyantīḥ
Instrumentalhūḍiṣyantyā hūḍiṣyantībhyām hūḍiṣyantībhiḥ
Dativehūḍiṣyantyai hūḍiṣyantībhyām hūḍiṣyantībhyaḥ
Ablativehūḍiṣyantyāḥ hūḍiṣyantībhyām hūḍiṣyantībhyaḥ
Genitivehūḍiṣyantyāḥ hūḍiṣyantyoḥ hūḍiṣyantīnām
Locativehūḍiṣyantyām hūḍiṣyantyoḥ hūḍiṣyantīṣu

Compound hūḍiṣyanti - hūḍiṣyantī -

Adverb -hūḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria