Declension table of hutabhuj

Deva

MasculineSingularDualPlural
Nominativehutabhuk hutabhujau hutabhujaḥ
Vocativehutabhuk hutabhujau hutabhujaḥ
Accusativehutabhujam hutabhujau hutabhujaḥ
Instrumentalhutabhujā hutabhugbhyām hutabhugbhiḥ
Dativehutabhuje hutabhugbhyām hutabhugbhyaḥ
Ablativehutabhujaḥ hutabhugbhyām hutabhugbhyaḥ
Genitivehutabhujaḥ hutabhujoḥ hutabhujām
Locativehutabhuji hutabhujoḥ hutabhukṣu

Compound hutabhuk -

Adverb -hutabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria